Rituals

Rituals

Rituals

Vastu Me Dishaon Ka Mahatva

वास्तु में दिशाओं का महत्व वास्तुशास्त्र दिशात्मक ऊर्जा पर आधारित एक व्यावहारिक विज्ञान है। वास्तु विज्ञान में आठ दिशाओं अर्थात

Rituals

Swarnakarshan bherav mantra for laxmi an power

स्वर्णाकर्षण भैरव साधना का संक्षिप्त परिचय भगवान भैरव शंकर के ही प्रतिरूप है, इनकी साधना से साधकों को शीघ्र मनोवांछित

Rituals

श्री कृष्ण सहस्त्र नाम स्तोत्र

॥ श्रीकृष्णाय नमः ॥ श्रीकृष्णसहस्त्रनामस्तोत्रम् ध्यानम् शिखिमुकुटविशेषं कौस्तुभापीतवेशम्।नीलपद्मा‌ङ्गदेशं विधुमुखकृतकेशं मधुरस्वकलेशंभजे भ्रातृशेषं व्रजजनवनितेशं माधवं राधिकेशम्। स्तोत्रम् कृष्णः श्रीवल्लभः शाङ्गी विष्वक्सेनः स्वसिद्धिदः।क्षीरोदधामा

Rituals

SHIV SAHASTRA NAAM STOTRA

श्री शिवाय नमः ॥ श्रीशिवसहस्त्रनामस्तोत्रम् अस्य श्रीशिवसहस्त्रनामस्तोत्रमन्त्रस्य नारायण ऋषिः, श्रीशिवो देवता, अनुष्टुप् छन्दः, श्रीशिवो बीजम्, गौरी शक्तिः, श्रीशिवप्रीत्यर्थं जपे विनियोगः।

Rituals

श्री विष्णु सहस्त्र नामावली

॥ श्रीपरमात्मने नमः |||a.श्रीविष्णुसहस्त्रनामावलिः श्री विष्णु सहस्त्र नामावली b.c.१ ॐ विश्वस्मै नमः ।d.e.२ ॐ विष्णवे नमः।f.g.३ ॐ वषट्काराय नमः ।h.i.४

Rituals

विष्णु सहस्त्र नाम स्तोत्र

श्रीविष्णवे नमः ॥ श्रीविष्णुसहस्त्रनामस्तोत्रम् विनियोगअस्य श्रीविष्णोर्दिव्यसहस्त्रनामस्तोत्रमन्त्रस्य भगवान् वेदव्यास ऋषिः, श्रीविष्णुः परमात्मा देवता, अनुष्टुप् छन्दः, अमृतांशूद्भवो भानुरिति बीजम्, देवकीनन्दनः स्त्रष्टेति शक्तिः,

Scroll to Top
Astro Kushal