॥ श्रीकृष्णाय नमः ॥
श्रीकृष्णसहस्त्रनामस्तोत्रम्
ध्यानम्
शिखिमुकुटविशेषं कौस्तुभापीतवेशम्।
नीलपद्माङ्गदेशं विधुमुखकृतकेशं मधुरस्वकलेशं
भजे भ्रातृशेषं व्रजजनवनितेशं माधवं राधिकेशम्।

स्तोत्रम्
कृष्णः श्रीवल्लभः शाङ्गी विष्वक्सेनः स्वसिद्धिदः।
क्षीरोदधामा व्यूहेशः शेषशायी जगन्मयः ॥ ९ ॥ भक्तिगम्यस्त्रयीमूर्तिर्भारार्तवसुधास्तुतः।
देवदेवो दयासिन्धुर्देवो देवशिखामणिः॥ २ ॥
सुखभावः सुखाधाये मुकुन्दो मुदिताशयः।
अविक्रियः क्रियामूर्तिरध्यात्मस्वस्वरूपवान् ॥ ३ ॥
शिष्टाभिलक्ष्यो भूतात्मा धर्मत्राणार्थचेष्टितः।
अन्तर्यामी कलारूपः कालावयवसाक्षिकः ॥ ४ ॥ वसुधायासहरणो नारदप्रेरणोन्मुखः ।
प्रभूष्णुर्नारदोगीतो लोकरक्षापरायणः ॥ ५ ॥
रौहिणेयकृतानन्दो योगज्ञाननियोजकः ।
महागुहान्तर्निक्षिप्तः पुराणवपुरात्मवान् ॥ ६ ॥
शूरवंशैकधीः शौरिः कंसशंकाविषादकृत्। वसुदेवोल्लसच्छक्तिर्देवक्यष्टमगर्भगः ॥ ७ ॥
वसुदेवसुतः श्रीमान् देवकीनन्दनो हरिः।
आश्वर्यबालः श्रीवत्सलक्ष्मवक्षाश्चतुर्भुजः ॥ ८ ॥ स्वभावोत्कृष्टसद्भावः कृष्णाष्टम्यन्तसम्भवः।
प्राजापत्यर्क्षसम्भूतो निशीथसमयोदितः ॥ ९ ॥ शंखचक्रगदापद्मपाणिः पद्मनिभेक्षणः।
किरीटी कौस्तुभोरस्कः स्फुरन्मकरकुण्डलः ॥ १० ॥
पीतवासा घनश्यामः कुञ्चिताञ्चितकुन्तलः। सुव्यक्तव्यक्ताभरणः सूतिकागृहभूषणः ॥ १९ ॥ कारागारान्धकारघ्नः पितृपाग्जन्मसूचकः ।
वसुदेवस्तुतः स्तोत्रं तापत्रयनिवारणः ॥ १२ ॥
निरवद्यः क्रियामूर्तिर्यायवाक्यनियोजकः ।
अदृष्टचेष्टः कूटस्थो धृतलौकिकविग्रहः ॥ १३ ॥
महर्षिमानसोल्लासो महीमङ्गलदायकः । संतोषितसुखातः साधुचित्तप्रसादकः ॥ १४ ॥ जनकोपायनिर्देष्टा देवकीनयनोत्सवः। पितृपाणिपरिष्कारो मोहितागाररक्षकः ॥ १५ ॥ स्वशक्त्युद्धाटिताशेषकपाटः पितृवाहकः। शेषोरगफणाच्छत्रः शेषोक्ताख्यासहस्त्रकः ॥ १६ ॥ यमुनापूरविध्वंसी स्वभासोद्धासितव्रजः । कृतात्मविद्याविन्यासो योगमायाग्रसम्भवः ॥ १७ ॥ दुर्गानिवेदितोद्भावो यशोदातल्पशायकः। नन्दगोपोत्सवस्फूर्तिर्वजानन्दकरोदयः ॥ १८ ॥
सुजातजातकर्मश्रीगोपीभद्रोक्तिनिर्वृतः । अलीकनिद्रोपगमः पूतनास्तनपीडनः ॥ १९ ॥
स्तन्यात्तपूतनाप्राणः पूतनाक्रोशकारकः । विन्यस्तरक्षागोधूलिर्यशोदाकरलालितः ॥ २० ॥
नन्दाघातशिरोमध्यः पूतनासुगतिप्रदः। बालः पर्यङ्कनिद्रालुर्मुखार्पितपदाङ्गुलिः॥ २९ ॥
अञ्जनस्निग्धनयनः पर्यायाङ्करितस्मितः।
लीलाक्षस्तरलालोकः शकटासुरभञ्जनः ॥ २२ ॥
द्विजोदितस्वस्त्ययनो मन्त्रपूतजलाप्लुतः । यशोदोत्सङ्गपर्यको यशोदामुखवीक्षकः ॥ २३ ॥
यशोदास्तन्यमुदितस्तृणावर्तादिदुःसहः। तृणावर्तासुरध्वंसी मातृविस्मयकारकः ॥ २४ ॥ प्रशस्तनामकरणो जानुचंक्रमणोत्सुकः। व्यालम्बिचूलिकारत्नो घोषगोपः प्रहर्षणः॥ २५ ॥
स्वमुखप्रतिबिम्बार्थी ग्रीवाव्याघ्रनखोज्ज्वलः । पङ्कानुलेपरुचिरो मांसलोरुकटीतटः ॥ २६ ॥
श्री कृष्ण सहस्त्र नाम स्तोत्र
घृष्टजानुकरद्धन्द्धः प्रतिबिम्बानुकारकृत्।
अव्यक्तवर्णवाग्वृत्तिः स्मितलक्ष्यरदोद्रमः ।॥ २७ ॥
धात्रीकरसमालम्बी प्रस्खलच्चित्रचंक्रमः। अनुरूपवयस्याद्यश्वारुकौमारचापलः ॥ २८ ॥ वत्सपुच्छसमाकृष्टो वत्सपुच्छविकर्षणः। विस्मारितान्यव्यापारो गोपगोपीमुदावहः॥ २९ ॥
अकालवत्सनिर्मोक्ता व्रजव्याक्रोशसुस्मितः ।
नवनीतमहाचोरो दारकाहारदायकः ॥ ३० ॥ पीठोलूखलसोपानः क्षीरभाण्डविभेदनः । शिक्यभाण्डसमाकर्षी ध्वान्तागारप्रवेशकृत्॥ ३९ ॥ भूषारत्नप्रकाशाढ्यो गोप्युपालम्भभर्सितः। परागधूसराकारो मृद्भक्षणकृतेक्षणः ॥ ३२ ॥ बालोक्तमृत्कथारम्भो मित्रान्तर्मूढविग्रहः। कृतसंत्रासलोलाक्षो जननीप्रत्ययावहः॥ ३३ ॥ मातृदृश्यात्तवदनो ववत्रलक्ष्यचराचरः । यशोदालालितस्वात्मा स्वयं स्वाच्छन्द्यमोहनः ॥ ३४ ॥ सवित्रीस्नेहसंश्लिष्टः सवित्रीस्तनलोलुपः। नवनीतार्थनाप्रह्नो नवनीतमहाशनः ॥ ३५ ॥ मृषाकोपपकम्पोष्ठो गोष्ठाङ्गणविलोकनः। दधिमन्थघटीभेत्ता किङ्किणीववाणसूचितः ॥ ३६ ॥ हैयङ्गवीनरसिको मृषाश्रुश्चौर्यशङ्कितः । जननीश्रमविज्ञाता दामबन्धनियन्त्रितः॥ ३७ ॥ दामाकल्पश्वलापाङ्गो गाढोलूखलबन्धनः। आकृष्टोलूखलोऽनन्तः कुबेरसुतशापवित्॥ ३८ ॥ नारदोक्तिपरामर्शी यमलार्जुनभञ्जनः। धनदात्मजसंघुष्टो नन्दमोचितबन्धनः॥ ३९ ॥ बालकोद्रीतनिरतो बाहुक्षेपोदितप्रियः। आत्मज्ञो मित्रवशगो गोपीगीतगुणोदयः ॥ ४० ॥
प्रस्थानशकटारूढो वृन्दावनकृतालयः। गोवत्सपालनैकाग्रो नानाक्रीडापरिच्छदः ॥ ४९ ॥ क्षेपणीक्षेपणः प्रीतो वेणुवाद्यविशारदः। वृषवत्सानुकरणो वृषध्वानविडम्बनः ॥ ४२ ॥ नियुद्धलीलासंहृष्टः कूजानुकृतकोकिलः। उपात्तहंसगमनः सर्वजन्तुरुतानुकृत्॥ ४३ ॥ भृङ्गानुकारी दध्यन्नचोरो वत्सपुरस्सरः। बली बकासुरग्राही बकतालुप्रदाहकः ॥ ४४ ॥ भीतगोपार्भकाहूतो बकचञ्चुविदारणः। बकासुरारिगोपालो बालो बालाद्भुतावहः ॥ ४५ ॥ बलभद्रसमाश्लिष्टः कृतक्रीडानिलायनः। क्रीडासेतुनिधानज्ञः प्लवङ्गोत्प्लवनोऽद्भुतः॥ ४६ ॥
श्री कृष्ण सहस्त्र नाम स्तोत्र
कन्दुकक्रीडनो लुप्तनन्दादिभववेदनः। सुमनोऽलंकृतशिराः स्वादुस्निग्धान्नशिक्यभृत्॥ ४७ ॥ कुञ्जाप्रालम्बनच्छन्नः पिञ्छेरलकवेषकृत् वन्याशनप्रियः शृङ्ङ्गरवाकारितवत्सकः ॥ ४८ ॥ मनोज्ञपल्लवोत्तंसपुष्पस्वेच्छात्तषट्पदः। मञ्जुशिञ्जितमञ्जीरचरणः करकङ्कणः ॥ ४९ ॥ अन्योन्यशासनः क्रीडापटुः परमकैतवः । प्रतिध्वानप्रमुदितः शाखाचतुरचंक्रमः ॥ ५० ॥ अघदानवसंहर्ता व्रजविघ्नविनाशनः। व्रजसञ्जीवनः श्रेयोनिधिर्दानवमुक्तिदः ॥ ५९ ॥
कालिन्दीपुलिनासीनः सहभुक्तव्रजार्भकः । कक्षाजठरविन्यस्तवेणुर्वल्लवचेष्टितः ॥ ५२ ॥ भुजसन्ध्यन्तरन्यस्तशृङ्गवेत्रः शुचिस्मितः। वामपाणिस्थदध्यन्नकवलः कलभाषणः ॥ ५३ ॥
अङ्गुत्यन्तरविन्यस्तफलः परमपावनः ।
अदृश्यतर्णकान्वेषी वल्लवार्भकभीतिहा ॥ ५४ ॥ अदृष्टवत्सपव्रातो ब्रह्मविज्ञातवैभवः। गोवत्सवत्सपान्वेषी विराट्पुरुषविग्रहः ।॥ ५५ ॥
स्वसंकल्पानुरूपार्थो वत्सवत्सपरूपधृका यथावत्सक्रियारूपो यथास्थाननिवेशनः ॥ ५६ ॥
यथाव्रजार्भकाकारो गोगोपीस्तन्यपः सुखी। चिराद्धलो हितो दान्तो ब्रह्मविज्ञातवैभवः ॥ ५७ ॥ विचित्रशक्तिर्व्यालीनः सृष्टगोवत्सवत्सपः। ब्रह्मत्रपाकरो धातृस्तुतः सर्वार्थसाधकः ॥ ५८ ॥
ब्रह्मा ब्रह्ममयोऽव्यक्तस्तेजोरूपः सुखात्मकः। निरुक्तं व्याकृतिर्व्यक्तो निरालम्बनभावनः ॥ ५९ ॥
प्रभविष्णुरतन्त्रीको देवपक्षार्थरूपधृका अकामः सर्ववेदादिरणीयः स्थूलरूपवान्। ॥ ६० ॥ व्यापी व्याप्यः कृपाकर्ता विचित्राचारसम्मतः। छन्दोमयः प्रधानात्मा मूर्तामूर्तिद्धयाकृतिः ॥ ६९ ॥ अनेकमूर्तिस्क्रोधः परः प्रकृतिस्क्रमः । सकलावरणोपेतः सर्वदेवो महेश्वरः ॥ ६२ ॥
महाप्रभावनः पूर्ववत्सवत्सपदर्शकः। कृष्णयादवगोपालो गोपालोकनहर्षितः ॥ ६३ ॥ स्मितेक्षाहर्षितब्रह्मा भक्तवत्सलवाविप्रयः। ब्रह्मानन्दाश्रुधौतांधिर्लीलावैचित्र्यकोविदः ॥ ६४ ॥ बलभद्रेकहृदयो नामाकारितगोकुलः।
गोपालबालको भव्यो रज्जुयज्ञोपवीतवान् ॥ ६५ ॥
वृक्षच्छायाहताशान्तिर्मोपोत्सङ्गोपबर्हणः।
गोपसंवाहितपदो गोपव्यजनवीजितः ॥ ६६ ॥
गोपगानसुखोन्निद्रः श्रीदामार्जितसौहृदः । सुनन्दसुहृदेकात्मा सुबलप्राणञ्जनः ॥ ६७ ॥ तालीवनकृतक्रीडो बलपातितधेनुकः । गोपीसौभाग्यसम्भाव्यो गोधूलिच्छुरितालकः ॥ ६८ ॥ गोपीविरहसंतप्तो गोपिकाकृतमज्जनः । प्रलम्बबाहुरुत्फुल्लपुण्डरीकावतंसकः ॥ ६९ ॥
विलासललितस्मेरगर्भलीलावलोकनः। स्त्रग्भूषणानुलेपाढ्यो जनन्युपहृतान्नभुक् ॥ ७० ॥ वरशय्याशयो राधाप्रेमसल्लापनिर्वृतः। यमुनातटसंचारी विषार्तव्रजहर्षदः ॥ ७९ ॥
कालियक्रोधजनकः वृद्धाहिकुलवेष्टितः । कालियाहिफणारङ्गनटः कालियमर्दनः ॥ ७२ ॥ नागपत्नीस्तुतिप्रीतो नानावेषसमृद्धिकृत् अविषाक्तहगात्मेशः स्वहगात्मास्तुतिप्रियः ॥ ७३ ॥
सर्वेश्वरः सर्वगुणः प्रसिद्धः सर्वसात्वतः । अकुण्ठधामा चन्द्रार्कदृष्टिराकाशनिर्मलः ॥ ७४ ॥
अनिर्देश्यगतिर्नागवनितापतिभैक्षदः। स्वांधिमुद्राङ्कनागेन्द्रमूर्धा कालियसंस्तुतः ॥ ७५ ॥
अभयो विश्वतश्वक्षुः स्तुतोत्तमगुणः प्रभुः। अहमात्मा मरुत्प्राणः परमात्मा द्युशीर्षवान्॥ ७६ ॥
नागोपायनहष्टात्मा हदोत्सारितकालियः।
बलभद्रसुखालापो गोपालिङ्गननिर्वृतः ॥ ७७ ॥ दावाग्निभीतगोपालगोप्ता दावाग्निनाशनः । नयनाच्छादनक्रीडालम्पटो नृपचेष्टितः॥ ७८ ॥ काकपक्षधरः सौम्यो बलवाहककेलिमान्। बलघातितदुर्धर्षप्रलम्बो बलवत्सलः ॥ ७९ ॥
मुञ्जाटव्यग्निशमनः प्रावृट्कालविनोदवान्। शिलान्यस्तान्नभृदैत्यसंहर्ता शाद्धलासनः ॥ ८० ॥ सदाप्तगोपिकोद्रीतः कर्णिकारावतंसकः । नटवेषधरः पद्ममालाको गोपिकावृतः ॥ ८१ ॥ गोपीमनोहरापाङ्गो वेणुवादनतत्परः। विन्यस्तवदनाम्भोजश्चारुशब्दकृताननः ।॥ ८२ ॥
बिम्बाधरार्पितदारुवेणुर्विश्वविमोहनः । व्रजसंवर्णितः श्राव्यवेणुनादश्रुतिप्रियः ॥ ८३ ॥ गोगोपगोपीजन्मेप्सुर्ब्रह्मेन्द्राद्यभिवन्दितः। गीतस्युतिसरित्पूरो नादनर्तितबर्हिणः ॥ ८४ ॥
रागपल्लवितस्थाणुर्गीतानमितपादपः। विस्मारिततृणग्रासमृगो मृगविलोभितः ।॥ ८५ ॥
व्याघ्रादिहिंस्त्रसहजवैरहर्ता सुगायनः ।
गाढोदीरितगोवृन्दः प्रेमोत्कर्णिततर्णकः ॥ ८६ ॥
निष्पन्दयानब्रह्मादिवीक्षितो विश्ववन्दितः । शाखोत्कर्णशकुन्तौघश्छत्रायितवलाहकः ॥ ८७ ॥
प्रसन्नः परमानन्दश्चित्रायितचराचरः । गोपिकामदनो गोपीकुचकुङ्कु ममुद्रितः ॥ ८८ ॥
गोपकन्याजलक्रीडाहृष्टो गोप्यंशुकापहत्। स्कन्धारोपितगोपस्त्रीवासाः कुन्दनिभस्मितः ॥ ८९ ॥
गोपीनेत्रोत्पलशशी गोपिकायाचितांशुकः। गोपीनमस्क्रियादेष्टा गोप्येककरवन्दितः ॥ ९० ॥ गोप्यञ्जलिविशेषार्थी गोपक्रीडाविलोभितः । शान्तवासस्फुरद्रोपीकृताञ्जलिरघापहः॥ ९९ ॥
गोपीकेलिविलासार्थी गोपीसम्पूर्णकामदः । गोपस्त्रीवस्त्रदो गोपीचित्तचोरः कुतूहली ॥ ९२ ॥
वृन्दावनप्रियो गोपबन्धुर्यज्वान्नयाचिता। यज्ञेशो यज्ञभावज्ञो यज्ञपत्न्यभिवाञ्छितः ॥ ९३ ॥
मुनिपत्नीवितीर्णान्नतृप्तो मुनिवधूप्रियः । द्विजपत्न्यभिभावज्ञो लिजपत्नीवरप्रदः ॥ ९४ ॥ प्रतिरुद्धसतीमोक्षप्रदो द्विजविमोहितः । मुनिज्ञानप्रदो यज्वस्तुतो वासवयागवित्।। ९५ ॥
पितृप्रोक्तक्रियारूपशक्रयागनिवारणः। शक्राऽमर्षकरः शक्रवृष्टिप्रशमनोन्मुखः ॥ ९६ ॥ गोवर्धनधरो गोपगोवृन्दत्राणतत्परः । गोवर्धनगिरिछत्रचण्डदण्डभुजार्गलः ॥ ९७ ॥ सप्ताहविधृताद्रीन्द्रो मेघवाहनगर्वहा। भुजाग्रोपरिविन्यस्तक्ष्माधरक्ष्माभृदच्युतः ॥ ९८ ॥ स्वस्थानस्थापितगिरिगोपीदध्यक्षतार्चितः। सुमनः सुमनोवृष्टिहृष्टो वासववन्दितः ।॥ ९९ ॥ कामधेनुपयः पूराभिषिक्तः सुरभिस्तुतः । धरांधिरोषधीरोमा धर्मगोप्ता मनोमयः ॥ १०० ॥ ज्ञानयज्ञप्रियः शास्त्रनेत्रः सर्वार्थसारथिः । ऐरावतकरानीतवियद्गङ्गाप्लुतो विभुः ॥ १०९ ॥ ब्रह्माभिषिक्तो गोगोप्ता सर्वलोकशुभंकरः । सर्ववेदमयो मग्ननन्दान्वेषिपितृप्रियः ॥ १०२ ॥ वरुणोदीरितात्मेक्षाकौतुको वरुणार्चितः । वरुणानीतजनको गोपज्ञातात्मवैभवः ॥ १०३ ॥ स्वर्लोकालोकसंहृष्टगोपवर्गत्रिवर्गदः। ब्रह्महृद्रोपितो गोपद्रष्टा ब्रहापदप्रदः ॥ १०४ ॥ शरच्चन्द्रविहारोत्कः श्रीपतिर्वशकः क्षमः । भयापहो भर्तृरुद्धगोपिकाध्यानगोचरः ॥ १०५ ॥ गोपिकानयनास्वाद्यो गोपीनर्मोक्तिनिर्वृतः । गोपिकामानहरणो गोपिकाशतयूथपः ॥ १०६ ॥
वैजयन्तीस्त्रगाकल्पो गोपिकामानवर्धनः । गोपकान्तासुनिर्देष्टा कान्तो मन्मथमन्मथः ॥ १०७ ॥
स्वात्मास्यदत्तताम्बूलः फलितोत्कृष्टयौवनः । वल्लवीस्तनसक्ताक्षो वल्लवीप्रेमचालितः ॥ १०८ ॥ गोपीचेलांचलासीनो गोपीनेत्राब्जषट्पदः। रासक्रीडासमासक्तो गोपीमण्डलमण्डनः ॥ १०९ ॥ गोपीहेममणिश्रेणिमध्येन्द्रमणिरुज्ज्वलः । विद्याधरेन्दुशापघ्नः शंखचूडशिरोहरः ॥ ९९० ॥
शंखचूडशिरोरत्नसम्प्रीणितबलोऽनघः । अरिष्टारिष्टकृद्दुष्टकेशिदैत्यनिषूदनः ॥ ९९९ ॥ सरसः सस्मितमुखः सुस्थिरो विरहाकुलः। संकर्षणार्पितप्रीतिस्क्रूरध्यानगोचरः ॥ ११२ ॥
अक्रूरसंस्तुतो गूढो गुणवृत्त्युपलक्षितः । प्रमाणगम्यस्तन्मात्राऽवयवी बुद्धितत्परः ॥ ९९३ ॥ सर्वप्रमाणप्रमथीसर्वप्रत्ययसाधकः । पुरुषश्च प्रधानात्मा विपर्यासविलोचनः ॥ ९९४ ॥ मधुराजनसंवीक्ष्यो रजकप्रतिघातकः । विचित्राम्बरसंवीतो मालाकारवरप्रदः ॥ ९९५ ॥ कुब्जावक्रत्वनिर्मोक्ता कुब्जायौवनदायकः । कुब्जाङ्गरागसुरभिः कंसकोदण्डखण्डनः ॥ ९९६ ॥
धीरः कुवलयापीडमर्दनः कंसभीतिकृत्। दन्तिदन्तायुधो रङ्ङ्गत्रासको मल्लयुद्धवित्॥ ९९७ ॥
चाणूरहन्ता कंसारिर्देवकीहर्षदायकः ।
वसुदेवपदानमः पितृबन्धविमोचनः ॥ ११८ ॥ उर्वीभयापहो भूप उग्रसेनाधिपत्यदः। आज्ञास्थितशचीनाथः सुधर्मानयनक्षमः ॥ ९९९ ॥
आद्यो लिजातिसत्कर्ता शिष्टाचारप्रदर्शकः । सान्दीपनिकृताभ्यस्तविद्याभ्यासैकधीः सुधीः ॥ १२० ॥
गुर्वभीष्टक्रियादक्षः पश्चिमोदधिपूजितः। हतफञ्चजनप्राप्तपाञ्चजन्यो यमार्चितः ॥ १२१ ॥
धर्मराजजयानीतगुरुपुत्र उरुक्रमः। गुरुपुत्रप्रदः शास्ता मधुराजसभासदः ॥ १२२ ॥ जामदग्न्यसमभ्यच्यों गोमन्तगिरिसंचरः । गोमन्तदावशमनो गरुडानीतभूषणः ॥ १२३ ॥ चकाद्यायुधसंशोभी जरासन्धमदापहः। सृगालावनिपालघ्नः सृगालात्मजराज्यदः ॥ १२४ ॥
विध्वस्तकालयवनो मुचुकुन्दवरप्रदः। आज्ञापितमहाम्भोधिर्दारकापुरकल्पनः ॥ १२५ ॥
द्वारकानिलयो रुक्मिमानहन्ता यटूद्धहः। रुचिरो रुक्मिणीजानिः प्रद्युम्नजनकः प्रभुः ॥ १२६ ॥
अपाकृतत्रिलोकार्तिरनिरुद्धपितामहः। अनिरुद्धपदान्वेषी चक्री गरुडवाहनः ॥ ९२७ ॥ बाणासुरपुरीरोद्धा रक्षाज्वलनयन्त्रजित् धूतप्रमथसंरम्भो जितमाहेश्वरज्वरः ॥ १२८ ॥
षट्चक्रशक्तिनिर्जेता भूतवेतालमोहकृत्। शम्भुत्रिशूलजिच्छम्भुजम्भणः शम्भुसंस्तुतः ॥ १२९ ॥
इन्द्रियात्मेन्दुहृदयः सर्वयोगेश्वरेश्वरः । हिरण्यगर्भहृदयो मोहावर्तनिवर्तनः ॥ ९३० ॥ आत्मज्ञाननिधिर्मेधाकोशस्तन्मात्ररूपवान्। इन्द्रोऽग्निवदनः कालनाभः सर्वागमाध्वगः ॥ ९३९ ॥
नरकासुरविच्छेत्ता नरकात्मजराज्यदः। पृथ्वीस्तुतः प्रकाशात्मा हृद्यो यज्ञफलप्रदः ॥ १४० ॥
गुणग्राही गुणद्रष्टा गूढस्वात्माविभूतिमान्। कविर्जगदुपद्रष्टा परमाक्षरविग्रहः ॥ १४९ ॥ प्रपन्नपालनो माली महद्ब्रह्मविवर्धनः । वाच्यवाचकशवत्यर्थः सर्वव्याकृतसिद्धिदः ॥ १४२ ॥
स्वयम्प्रभुरनिर्वेधः स्वप्रकाशश्चिरन्तनः। नादात्मा मन्त्रकोटीशो नानावादनिरोधकः ॥ १४३ ॥
कन्दर्पकोटिलावण्यः परार्थेकप्रयोजकः । अमरीकृतदेवौघः कन्यकाबन्धमोचनः ॥ १४४ ॥ षोडशस्त्रीसहस्त्रेशः कान्तः कान्तामनोभवः । क्रीडारत्नाचलाहर्ता वरुणच्छत्रशोभितः ॥ १४५ ॥
शक्राभिवन्दितः शक्रजननीकुण्डलप्रदः। अदितिप्रस्तुतस्तोत्रो ब्राह्मणोदुष्टचेष्टनः ॥ ९४६ ॥
पुराणः संयमी जन्मालिप्तः षड्विंशकोऽर्थदः । यशस्यनीतिराद्यन्तरहितः सत्कथाप्रियः ॥ ९४७ ॥
ब्रह्मबोधः परानन्दः पारिजातापहारकः ।
पौण्डूकप्राणहरणः काशिराजनिषूदनः ॥ १४८ ॥
कृत्यागर्वप्रशमनो विचक्रवधदीक्षितः। हंसविध्वंसनः साम्बजनको डिम्भकार्दनः ॥ ९४९ ॥ मुनिर्गोप्ता पितृवरप्रदः सवनदीक्षितः । स्थी सास्थ्यनिर्देष्टा फाल्गुनः फाल्गुनिप्रियः॥ १५० ॥
सप्ताब्धिस्तम्भनोद्धूतो हरिः सप्ताब्धिभेदनः। आत्मप्रकाशः पूर्णश्रीरादिनारायणेक्षितः ॥ ९५९ ॥
विप्रपुत्रप्रदश्चैव सर्वमातृसुतप्रदः। पार्थविस्मयकृत्पार्थप्रणवार्थप्रबोधनः॥ ९५२ ॥
कैलासयात्रासुमुखो बदर्याश्रमभूषणः। घण्टाकर्णक्रियामौढ्यतोषितो भक्तवत्सलः ॥ ९५३ ॥
मुनिवृन्दादिभिध्येयो घण्टाकर्णवरप्रदः। तपश्चर्यापस्चीरवासाः पिङ्गजटाधरः ॥ १५४ ॥
प्रत्यक्षीकृतभूतेशः शिवस्तोता शिवस्तुतः। कृष्णास्वयंवरालोककौतुकी सर्वसम्मतः ॥ १५५ ॥
बलसंरम्भशमनो बलदर्शितपाण्डवः। यतिवेषार्जुनाभीष्टदायी सर्वात्मगोचरः ॥ ९५६ ॥ सुभद्राफाल्गुनोद्धाहकर्ता प्रीणितफाल्गुनः। खाण्डवप्रीणितार्चिष्मान् मयदानवमोचनः॥ १५७ ॥
सुलभो राजसूयाहों युधिष्ठिरनियोजकः। भीमार्दितजरासन्धो मागधात्मजराज्यदः ॥ १५८ ॥
राजबन्धननिर्मोक्ता राजसूयाग्रपूजनः । वैद्याद्यसहनो भीष्मस्तुतः सात्वतपूर्वजः ॥ १५९ ॥
सर्वात्मार्थसमाहर्ता मन्दराचलधारकः। यज्ञावतारः प्रह्लादप्रतिज्ञापरिपालकः ॥ ९६० ॥ बलियज्ञसभाध्वंसी दप्त क्षत्रकुलान्तकः । दशग्रीवान्तको जेता रेवतीप्रेमवल्लभः ॥ ९६९ ॥
सर्वावताराधिष्ठाता वेदबाह्यविमोहनः । कलिदोषनिराकर्ता दशनामा दृढव्रतः ॥ ९६२ ॥ अमेयात्मा जगत्स्वामी वाग्मी चैद्यशिरोहरः । द्रौपदीरचितस्तोत्रः केशवः पुरुषोत्तमः ॥ १६३ ॥
नारायणो मधुपतिर्माधवो दोषवर्जितः । गोविन्दः पुण्डरीकाक्षो विष्णुश्च मधुसूदनः ॥ ९६४ ॥
त्रिविक्रमस्त्रिलोकेशो वामनः श्रीधरः पुमान्। हृषीकेशो वासुदेवः पद्मनाभो महाहदः ॥ १६५ ॥
दामोदरश्चतुर्व्यहः पाञ्चालीमानरक्षणः। शाल्वघ्नः समरश्लाघी दन्तवक्त्रनिबर्हणः ॥ १६६ ॥
दामोदरप्रियसखः पृथुकास्वादनप्रियः । घृणी दामोदरः श्रीदो गोपीपुनरवेक्षकः ॥ ९६७ ॥ गोपिकामुक्तिदो योगी दुर्वासस्तृप्तिकारकः । अविज्ञातव्रजाकीर्णपाण्डवालोकनो जयी ॥ १६८ ॥
पार्थसारथ्यनिरतः प्राज्ञः पाण्डवदौत्यकृत्। विदुरातिथ्यसंतुष्टः कुन्तीसंतोषदायकः ॥ १६९ ॥ सुयोधनतिरस्कर्ता दुर्योधनविकारवित्। विदुराभिष्टुतो नित्यो वाष्र्णेयो मङ्गलात्मकः ॥ १७० ॥
पञ्चविंशतितत्त्वेशश्चतुर्विंशतिदेहभाका सर्वानुग्राहकः सर्वदाशार्हसततार्चितः ॥ ९७१ ॥ अचिन्त्यो मधुरालापः साधुदर्शी दुरासदः। मनुष्यधर्मानुगतः कौरवेन्द्रक्षयेक्षितः ॥ १७२ ॥
उपेन्द्रो दानवारातिरुरुगीतो महाद्युतिः। ब्रह्मण्यदेवः श्रुतिमान् गोब्राह्मणहिताशयः ॥ ९७३ ॥
वरशीलः शिवारम्भः सुविज्ञानविमूर्तिमान्। स्वभावशुद्धः सन्मित्रः सुशरण्यः सुलक्षणः।। १७४ ॥
धृतराष्ट्रगतो दृष्टिप्रदः कर्णविभेदनः। प्रतोदधृग्विश्वरूपविस्मारितधनञ्जयः ॥ ९७७ ॥
सामगानप्रियो धर्मधेनुर्वर्णोत्तमोऽव्ययः। चतुर्युगक्रियाकर्ता विश्वरूपप्रदर्शकः ॥ १७६ ॥
ब्रह्मबोधपरित्रातपार्थो भीष्मार्थचक्रभृत् अर्जुनायासविध्वंसी कालदंष्ट्राविभूषणः॥ ९७७ ॥
सुजातानन्तमहिमा स्वप्नव्यापारितार्जुनः। अकालसन्ध्याघटनश्चक्रान्तरितभास्करः ॥ १७८ ॥
दुष्टप्रमथनः पार्थप्रतिज्ञापरिपालकः । सिन्धुराजशिरःपातस्थानवक्ता विवेकहम् ॥ १७९ ॥
सुभद्राशोकहरणो द्रोणोत्सेकादिविस्मितः। पार्थमन्युनिराकर्ता पाण्डवोत्सवदायकः ॥ ९८० ॥ अङ्गुष्ठाक्रान्तकौन्तेयस्थचक्रोऽहिशीर्षजित् कालकोपप्रशमनो भीमसेनजयप्रदः॥ ९८१ ॥ अश्वत्थामवधायासत्रातपाण्डुसुतः कृती। इषीकास्त्रप्रशमनो द्रौणिरक्षाविचक्षणः ॥ ९८२ ॥
पार्थापहारितद्रौणिचूडामणिरभंगुरः । धृतराष्ट्रपरामृष्टभीमप्रतिकृतिस्मयः ॥ १८३ ॥
भीष्मबुद्धिप्रदः शान्तः शरच्चन्द्रनिभाननः । गदाग्रजन्मा पाञ्चालीप्रतिज्ञापरिपालकः ॥ १८४ ॥
गान्धारीकोपहम्गुप्तधर्मसूनुरनामयः ।
प्रपन्नार्तिभयच्छेत्ता भीष्मशल्यव्यथापहः ॥ ९८७ ॥
शान्तः शान्तनवोदीर्णः सर्वधर्मसमाहितः। स्मारितब्रह्मविद्यार्थप्रीतपार्थो महास्त्रवित्।। ९८६ ॥
प्रसादपरमोदारो गाङ्गेयसुगतिप्रदः । विपक्षपक्षक्षयकृत्परीक्षित्प्राणरक्षणः ॥ ९८७ ॥
जगद्गुरुर्धर्मसूनोर्वाजिमेधप्रवर्तकः। विहितार्थ आप्तसत्कारो मासकात्परिवर्तदः ॥ ९८८ ॥
उत्तङ्ङ्कहर्षदात्मीयदिव्यरूपप्रदर्शकः। जनकावगतस्वोक्तभारतः सर्वभावनः ॥ ९८९ ॥ असोढ्यादवोद्रेको विहिताप्तादिपूजनः ।
समुद्रस्थापिताश्चर्यमुसलो वृष्णिवाहकः ॥ ९९० ॥
मुनिशापायुधः पद्मासनादित्रिदशार्थितः । सृष्टिप्रत्यवहारोत्कटस्वधामगमनोत्सुकः ॥ ९९९ ॥
प्रभासालोकनोद्युक्तो नानाविधनिमित्तकृत्। सर्वयादवसंसेव्यः सर्वोत्कृष्टपरिच्छदः ॥ ९९२ ॥
वेलाकाननसंचारी वेलानिलहृतश्रमः । कालात्मा यादवोऽनन्तः स्तुतिसंतुष्टमानसः ॥ ९९३ ॥
द्विजालोकनसंतुष्टः पुण्यतीर्थमहोत्सवः ।
सत्काराहादिताशेषभूसुरः सुरवल्लभः ॥ १९४ ॥
पुण्यतीर्थाप्लुतः पुण्यः पुण्यदस्तीर्थपावनः। विप्रसात्कृतगोकोटिः शतकोटिसुवर्णदः ॥ ९९५ ॥ स्वमायामोहिताऽशेषवृष्णिवीरो विशेषवित्। जलजायुधनिर्देष्टा स्वात्मावेशितयादवः ॥ ९९६ ॥ देवताभीष्टवरदः कृतकृत्यः प्रसन्नधीः। स्थिरशेषायुतबलः सहस्त्रफणिवीक्षणः॥ ९९७ ॥
ब्रह्मवृक्षवरच्छायासीनः पद्मासनस्थितः। प्रत्यगात्मा स्वभावार्थः प्रणिधानपरायणः ॥ ९९८ ॥
व्याधेषुविद्धपूज्यांधिर्निषादभयमोचनः ।
पुलिन्दस्तुतिसंतुष्टः पुलिन्दसुगतिप्रदः ॥ ९९९ ॥
दारुकार्पितपार्थादिकरणीयोक्तिरीशिता।
दिव्यदुन्दुभिसंयुक्तः पुष्पवृष्टिप्रपूजितः॥ २०० ॥
पुराणः परमेशानः पूर्णभूमा परिष्टुतः । पतिराद्यः परं ब्रह्म परमात्मा परात्परः ॥ २०९ ॥ ॥ श्रीपरमात्मा परात्पर ॐ नम इति ॥ ॥ फलश्रुतिः ॥
इदं सहस्त्रं कृष्णस्य नाम्नां सर्वार्थदायकम्। अनन्तरूपी भगवान् व्याख्यातादौ स्वयम्भुवे।॥ २०२ ॥ तेन प्रोक्तं वसिष्ठाय ततो लब्ध्वा पराशरः। व्यासाय तेन सम्प्रोक्तं शुको व्यासादवाप्तवान् ॥ २०३ ॥
तच्छिष्यैर्बहुभिर्भूमौ ख्यापितं द्वापरे युगे। कृष्णाज्ञया हरिहरः कलौ प्रख्यापयद्विभुः ॥ २०४ ॥ इदं पठति भक्त्या यः शृणोति च समाहितः ।
स्वसिद्ध्यै प्रार्थयन्त्येनं तीर्थक्षेत्रादिदेवताः ॥ २०५ ॥ प्रायश्चित्तान्यशेषाणि नालं यानि व्यपोहितुम् तानि पापानि नश्यन्ति सकृदस्य प्रशंसनात्॥ २०६ ॥
ऋणत्रयविमुक्तस्य श्रौतस्मार्तानुवर्तिनः। ऋषेस्त्रिमूर्तिरूपस्य फलं विन्देदिदं पठन् । २०७ ॥
इदं नामसहस्त्रं यः पठत्येतच्छृणोति चा शिवलिङ्गसहस्त्रस्य स प्रतिष्ठाफलं लभेत् ॥ २०८ ॥
इदं किरीटी संजप्य जयी पाशुपतास्त्रभाका कृष्णस्य प्राणभूतः सन् कृष्णं सारथिमाप्तवान् ॥ २०९ ॥
द्रौपद्या दमयन्त्या च सावित्र्या च सुशीलया। दुरितानि जितान्येतज्जपादाप्तं च वाञ्छितम्।। २१० ॥ किमिदं बहुना शंसन्मानवो मोदनिर्भरः । ब्रह्मानन्दमवाप्यान्ते कृष्णसायुज्यमाप्नुयात्॥ २११ ॥
॥ इति श्रीविष्णुधर्मोत्तरपुराणे श्रीकृष्णसहस्त्रनामस्तोत्रं सम्पूर्णम् ॥
* जिनके मस्तक पर मोर पंख का मुकुट विशेष शोभा देता है, जिनका अङ्ग देश (सम्पूर्ण शरीर) नील कमल के समान श्याम है, चन्द्रमा के समान मनोहर मुख पर कुञ्चि त केश सुशोभित हैं, कौस्तुभमणि की सुनहरी आभा से जिनका वेश कुछ पीत वर्ण का दिखा यी देता है (अथवा जो पीताम्बर धारी हैं) जो मीठी धून में मुरली बजा रहे हैं, कल्याण स्वरूप हैं, शेषावतार बलराम जिनके भाई हैं तथा जो व्रज वनिताओं के वल्लभ हैं, उन राधिका के प्राणेश्वर माधव का मैं भजन (चिन्तन) करता हूँ।