कनक धारा स्तोत्र पाठ से घर व व्यापार में लक्ष्मी जी की कभी कमी नहीं होती हे।
इस स्तोत्र को आदिशंकराचार्य जी ने स्वयं अपने मुखारबिंद से गया है।
उन्होंने इस स्तोत्र से सोने की वर्षा तक करवा दी थी।
इस स्तोत्र का नित्य पाठ सभी मनोकामनाओं को पूरी करता हे ।

कनक धारा स्तोत्रम्
विनियोग – ॐ अस्य श्री कनकधारा स्तोत्र मंत्रस्य श्री आदिगुरु शङ्कराचार्य ऋषिः बसंततिलकाछंदः श्री आदिशक्ति महालक्ष्मी देवता, वराभय प्रसन्नता पूर्वकं ऐश्वर्य प्रदायिनी मुद्राया मम सकल दुरितोप शमनार्थ द्वारा मम गृहे अष्टऋद्धि सिद्धि, अष्ट लक्ष्मी देवतायाः चिरकाल समय पर्यन्तं सुखपूर्वक वासार्थे ऐश्वर्यादि प्राप्तार्थे जपे पाठे विनियोग ।
ध्यान
वन्दे लक्ष्मीं पर शिवमयीं शुद्ध जाम्बूनदाभां तेजरूपां कनकवसनां सूर्वभूषोज्ज्वलाङ्गीम् । बीजापूरं कनक कलशं हेमपद्यं दधानामाद्या शक्ति सकल जननीं विष्णुवामाङ्ग संस्थाम् ॥
॥ अथ स्तोत्रम् ।।
कनक धारा स्तोत्र पाठ के लाभ
वन्दे वन्दारु मंदारमिन्दिरानन्द कन्दलम् ।
अमन्दानन्द सन्दोह बन्धुरं सिन्धुराननम् ।।
अंङ्ग हरेः पुलक भूषण माश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।
अंङ्गीकृताखिल विभूतिरपाङ्ग लीला माङ्गल्यदास्तु मम् मङ्गलदेवतायाः ॥१॥
मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपा प्रणिहितानि गताऽऽगतानि ।
मालादृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागर सम्भवायाः ॥२॥
विश्वामरेन्द्र पद विभ्रम दानदक्ष मानन्द हेतुरधिकं मुर विद्विषोऽपि ।
ईषन्निषीदतु मयि क्षणमीक्षणार्द्ध मिन्दीवरोदर सहोदर मिन्दिरायाः ।।३।।
आमीलिताक्ष मधिगम्य मुदामुकुन्द मानन्द कन्दमनिमेष मनङ्गतंत्रम् ।
आकेकर स्थित कनीनिक पक्ष्मनेत्रम् भूत्यै भवेन्मम भुजङ्ग शयाङ्गनायाः ॥४॥
बाह्वन्तरे मधुजितः श्रित कौस्तुभेया हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतोऽपि कटाक्षमाला कल्याण मावहतु मे कमलालया याः ॥५॥
कालाम्बुदालि ललितोरसि कैटभारे र्धाराधरे स्फुरति या तड़िदङ्गनेव ।
मातुः समस्त जगतां महनीयमूर्ति-र्भद्राणि मे दिशतु भार्गव नन्दनायाः ॥६॥
प्राप्तं पदं प्रथमतः किलयत् प्रभावात् माङ्गल्यभाजि मधु माथिनी मन्मथेन ।
मय्या पतेत् तदिह मन्थरमीक्षणार्द्ध मन्दा लसञ्च मकरालय कन्यकायाः ॥७॥
दद्याद् दयानु पवनो द्रविणाम्बुधारा मस्मिन्न किञ्चन विहंग-शिशौ विषण्णे ।
दुष्कर्म घर्ममपनीय चिराय दूरम् नारायण प्रणयिनी नयनाम्बुवाहः ॥८॥
इष्टा विशिष्ट मतयोऽपि यया दयार्द्र दृष्ट्या त्रिविष्टप पदं शुलभं लभन्ते ।
दृष्टिः प्रहृष्ट कमलोदर दीप्तिरिष्टां पुष्टिं कृषीष्ट मम पुष्कर विष्टरायाः ॥९॥
गीर्देवतेति गरुड़ ध्वज सुन्दरीति शाकम्भरीति शशि शेखर वल्लभेति ।
सृष्टि स्थितिप्रलय केलिषु संस्थितायै तस्यै नमस्त्रिभुवनैक गुरोस्तरुण्यै ॥१०॥
श्रुत्यै नमोस्तु शुभकर्मफल प्रसूत्यै रत्यै नमोस्तु रमणीय गुणार्ण वायै ।
शक्त्यै नमोस्तु शतपत्र निकेतनायै पुष्ट्यै नमोस्तु पुरुषोत्तम वल्लभायै ॥११॥
नमोऽस्तु नालीक निभाननायै नमोऽस्तु दुग्धोदधिजन्म भूत्यै नमोऽस्तु सोमामृत सोदरायै नमोऽस्तु नारायण बल्लभायै ॥१२॥
नमोऽस्तु हेमाम्बुज पीठिकायै नमोऽस्तु भू-मण्डल नायकायै ।
नमोऽस्तु देवादि दया परायै नमोऽस्तु शार्द्धायुध वल्लभायै ॥१३॥
नमोऽस्तु देव्यै भृगु नन्दनायै नमोऽस्तु विष्णोरुरसिस्थितायै ।
नमोऽस्तु लक्ष्म्यै कमला लयायै नमोऽस्तु दामोदर बल्लभायै ॥१४॥
नमोऽस्तु कान्त्यै कमलेक्षणायै नमोऽस्तु भूत्यै भुवन प्रसूत्यै ।
नमोऽस्तु देवादिभिरर्चितायै, नमोऽस्तु नन्दात्मज बल्लभायै ॥१५॥
सम्पत्कराणि सकलेन्द्रिय नन्दनानि साम्राज्यदान विभवानि सरोरुहाक्षि ।
त्वद्वन्दनानि दुरिता हरणोद्यतानि मामेव मातरनिशं कलयन्तु मान्ये ॥१६॥
यत्कटाक्ष समुपासनाविधिः सेवकस्य सकलार्थ सम्पदः ।
सन्तनोति वचनाङ्ग मानसै, स्त्वां मुरारि हृदयेश्वरीं भजे ॥१७॥
सरसिज निलये सरोजहस्ते, धवलतमांशुक गंध माल्य शोभे ।
भगवति हरि बल्लभे मनोज्ञे त्रिभुवन भूतिकरि प्रसीद मह्यम् ॥१८॥
दिग्घस्तिभिः कनक कुंभ मुखावसृष्ट स्वर्वाहिनी विमल चारु जल-प्लुतांगीम् ।
प्रातर्नमामि जगतां जननीमशेष लोकाधिनाथ गृहिणी ममृताब्धि पुत्रीम् ॥१९॥
कमले ! कमलाक्ष बल्लभे त्वं करुणापूर तरंगितैर पाङ्गैः ।
अवलोकय माम किञ्चनानां प्रथमं पात्रमकृत्रिमम् दयायाः ॥२०॥
स्तुवन्ति ते स्तुतिभिरमूभिरन्वहं त्रयीमयीं त्रिभुवन मातरम् रमाम् ।
गुणाधिका गुरुतरभाग्य भागिनो भवन्ति ते भुवि बुध भाविताशयाः ॥२१॥
। महात्म्य |
सुवर्णधारा स्तोत्रं यच्छङ्कराचार्य निर्मितम् । त्रिसन्ध्यं यः पठेन्नित्यं स कुबेर समो भवेत् ॥२२॥
पाठ पूर्ण होने पर निम्नलिखित तरीके से अर्पण करे।
अनेन कृतेन श्री कनक धारा स्तोत्र पाठ श्री लक्ष्मी देव्या: प्रियता न मम ।