महामृत्युंज स्तुति करने से समस्त रोगों का शमन

Spread the love

महामृत्युञ्जय स्तुति



स्तोत्र की ही भाँति स्तुति का गायन किया जाता है। इस स्तुति के जप से आई हुई मृत्यु भी जप के समाप्त होने तक ठहर जाती है। इसके जपने से अकाल मृत्यु के कारण भी समाप्त हो जाते हैं अर्थात् साधक पूर्णायु हो जाता है। इसके पाठ से स्वप्न के अशुभ फल भी शुभ फलों के दाता हो जाते हैं। अपकर्त्ता के ऊपर किया गया कोई भी मारण प्रयोग सफल नहीं हो पाता। इस स्तुति को पंचमी, दशमी तथा पूर्णिता के दिन पढ़ने से रोगादि का अन्त हो जाता है।

नन्दिकेश्वर उवाचः

कैलासस्योत्तरे श्रृंगे शुद्धस्फटिकसन्निभे ।
तमोगुणविहीने तु जरामृत्युविवर्जिते ।।
सवार्थसम्पदाधारे सर्वज्ञानकृतालये।
कृताजंलिपुठो ब्रह्मा ध्यानासीनं सदाशिवम् ॥
पप्रच्छप्रणतो भूत्वा जानुभ्यामवनिं गतः ।
सर्वार्थसम्पदाधार ब्रह्मोवाचः ब्रह्मलोक-पितामहः ।।

केनोपायेन देवेश चिरायुर्लोमशोऽभवेत् ।
तन्मे ब्रूहि महेशान लोकानां हितकाम्यया ।।

श्री सदाशिव उवाचः

शृणु ब्रह्मन् प्रवक्ष्यामि चिरायुर्मुनिसत्तमः ।
संजातः कर्मणा येन व्याधिमृत्युविवर्जितः ।।
तस्मिन्नेकार्णवे घोरे कृतान्तभयनाशायस्तुतोमृत्युंजयः तस्य संकीर्तनान्नित्यं तमेवकीर्तयन्ब्रह्मन्मृत्युं जेतुं सलिलौघ-परिप्लुते । शिवः ॥ मुनिर्मुत्युविवर्जितः । न संशयः ॥

लोमश उवाचः

ॐ देवाधिदेव ! देवेश ! सर्वप्राणभृताम्बर ।
प्राणीनामपिनाथस्तवं मृत्युंजय नमोस्तु ते ॥
देहिनां जीवभूतोऽसि जीवोजीवस्य कारणम् ।
जगतां रक्षकस्त्वं वै मृत्युंजय नमोस्तु ते ॥ हेमाद्रिशिखराकार सुधावीचिमनो हरे।
पुण्डरीकपरं ज्योतिर्मृत्युंजय नमोस्तु ते ॥
ध्यानाधारमहाज्ञान सर्वज्ञानैककारण।
परित्राणासि लोकानां मृत्युंजय नमोस्तु ते ॥
निहता येन कालेन गन्धर्वाप्सरसश्चैव स
देवासुरमानुषाः सिद्धविद्याधरास्तथा ।।
साध्याश्च वशवो रुद्रास्तथाश्विनिसुतावुभौ ।
मरुवश्च दिशो नागाः स्थावरा जंगमास्तथा ॥
जितः सोऽपि त्वया ध्यानात्मृत्युंजय नमोऽस्तु ते।
ये ध्यायन्ति परां मूर्तिम्पूजयन्त्यमरादयः ॥
न ते मृत्युवशं यान्ति मृत्युंजय नमोऽस्तु ते।

७४

• महामृत्युंजय मन्त्र जप विधि

त्वमोगांरोऽसि वेदानां देवानां च सदा शिवः ॥
आधारशक्तिः शक्तीनां मृत्युंजय नमोऽस्तु ते।
स्थावरे जंगमे वापि यावत्तिष्ठति देहिगः ॥
जीवत्यपत्यलोकोऽयं मृत्युंजय नमोऽस्तु ते। सोमसूर्याग्निमध्यस्थव्योमव्यापिन् सदाशिवः ॥
कालत्रय महाकाल मृत्युंजय नमोऽस्तु ते
। प्रबुद्धे चाप्रबुद्धे च त्वमेव सृजसे जगत् ॥
सृष्टिरूपेण देवेश मृत्युञ्जय नमोऽस्तु ते।
व्योम्नि त्वं व्योमरूपोऽसि तेजः सर्वत्र तेजसि ।।
ज्ञानिनां ज्ञानरूपोऽसि मृत्युञ्जय नमोऽस्तु ते।
जगज्जीवो जगत्प्राणः स्रष्टा त्वं जगत्ः प्रभुः ॥
कारणं सर्वतीर्थानां मृत्युञ्जय नमोऽस्तु ते।
नेतात्वमिन्द्रियाणां च सर्वज्ञानप्रबोधकः ॥
सांख्ययोगश्च हंसश्च मृत्युञ्जय नमोऽस्तु ते।
रूपातीतः स्वरूपश्च पिण्डस्थपदमेव च॥ चतुर्लोककलाधार मृत्युञ्जय नमोऽस्तु ते।
रेचके वह्निरूपोऽसि सोमरूपोऽसि पूरके ॥
कुम्भके शिवरूपोऽसि मृत्युञ्जय नमोऽस्तु ते।
क्षयं करोषि पापानां पुण्यानामपिवर्धनम् ॥
हेतुस्त्वं श्रेयसां नित्यं मृत्युञ्जय नमोऽस्तु ते।
सर्वमायाकलातीते सर्वेन्द्रियपरारवर ॥
सर्वेन्द्रियकलाधीश मृत्युञ्जय नमोऽस्तु ते।
रूपगन्धो रसस्पर्शः शब्दः साकार एव च ॥
त्वं सोमस्त्वं दिनेशश्च त्वमात्मा प्रकृतेः परः ॥
अष्टात्रिशत् कलानाथ मृत्युंजय नमोऽस्तु ते।
सर्वेन्द्रियाणमाधारः सर्वज्ञानमयानन्त मृत्युंजय नमोऽतु ते। त्वमात्मा सर्वभूतानां गणानां त्वमधीश्वरः ॥
सर्वानन्दमयाधार मृत्युंजय नमोऽस्तु ते। त्वं यज्ञः सर्वयज्ञानां त्वं बुद्धिर्बोधलक्षणा ॥
शब्दाब्रह्मत्वमोङ्कार मृत्युंजय नमोऽस्तु ते।

श्री सदाशिव उवाचः

एवं सङ्कीर्तयेत् यस्तु शुचिस्तद्गतमानसः ।

भक्त्याशृणोति यो ब्रह्मन्न स मृत्युवशो भवेत् ॥
न च मृत्युभयं तस्य प्राप्तकालं च लङ्घयेत्।
अपमृत्युभयं तस्य प्रणश्यति न व्याधयो नोपपद्यन्ते नोपसर्गभयं प्रत्यासन्नतरे काले शतैकावर्तने संशयः ॥
भवेत् । कृते ॥ मृत्युर्न जायते तस्य रोगान्मुंचति निश्चितम् ।

शतमावर्तते यस्तु पंचम्यां वा दशम्यां वा पौर्णिमास्यामथाऽपि वा शतवर्ष स जीवति ।
तेजस्वी बलसम्पन्नो लभते शिवमुत्तमम् ॥
त्रिविधं नाशयेत् पापं मनोवाक् कायसम्भवम् ।
अभिचारणि कर्माणि कर्माण्याथर्वणानि च ॥
क्षीयन्ते नात्र सन्देहो दुःस्वप्नश्च विनश्यति ।
इदं रहस्यं परमं देवदेवस्य शूलिनः ॥
दुःस्वप्ननाशनं पुण्यं सर्वविघ्नविनाशनम्।

॥ इति श्री ब्रह्मा-शिव सम्वादे महामृत्युंजय स्तुति समाप्तम् ॥

महामृत्युंज स्तुति करने से समस्त रोगों का शमन

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top
Astro Kushal