महामृत्युञ्जय जप विधि

कृत नित्यक्रियो जपकर्ता स्वासने प्राङ्मुख उदङ्मुखो वा उपविश्य धृत रुद्राक्षभस्मत्रिपुण्डः आचम्य। प्राणानायम्य।
जप करने वाला अपने आसन पर पूर्वमुख वा उत्तर मुख करके भस्म का त्रिपुंडू लगाकर रुद्राक्ष माला धारण करके बैठे। आचमन प्राणायाम करें।
संकल्प – ॐ विष्णुः ३ श्रीमद्भगवतो महापुरुषस्यविष्णो राज्ञया प्रवर्तमानस्य अद्यः श्री ब्रह्मणोऽह्नि द्वितीयेपरार्द्ध विष्णुपदे श्रीश्वतेवाराह कल्पे वैवस्तमन्वन्तरे अष्टामविंशतितमे कलियुगे कलिप्रथम चरणे भूर्लोके जम्बूद्वीपे भारतवर्षे भरतखण्डे आर्यावर्तेकदेशान्तर्गते अमुकक्षेत्रे-विक्रमशके वौद्धावतारे अमुकऋतौ अमुकमासे, अमुकपक्षे, अमुकतिथौ अमुकवासरे, अमुक करणे, अमुक राशि स्थिते सूर्ये अमुकराशि स्थिते चन्द्रे अमुक राशिस्थिते देवगुरौ शेषेषु ग्रहेषु यथा यथा राशि स्थान-स्थितेषु सत्सु एवं ग्रहग्रण विशेषण विशिष्टायां शुभ पुण्य तिथौ अमुकगोत्रोत्पन्नोऽमुक शर्मा (वर्मा, गुप्तः दासो) हं मम जन्मलग्नाच्चन्द्रलग्नाद् वर्ष मास दिन गोचराष्टक वर्ग दशान्तर्दशादिषु चतुर्थाऽष्टम्द्वादशस्थान् स्थित क्रूरग्रहास्तेषां पूर्वकं अनिष्टफल शान्तिद्वितीयसप्तमएकादशस्थानस्थित सकल शुभफल प्राप्त्यर्थ श्री महामृत्युञ्जय रुद्रदेवता प्रीत्यर्थ यथा (शत सहस्त्र अयुत लक्ष कोटयादि) संख्याक श्री मन्महामृत्युञ्जय मन्त्र जप महं करिष्ये (वा ब्राह्मण द्वारा कारयिष्ये) ।
विनियोग – हाथ में जल लेकर पढ़ कर छोड़ें।
ॐ अस्य श्री महामृत्युञ्जयमन्त्रस्य वसिष्ठ ऋषिः, अनुष्टुप्छन्दः, श्री त्र्यम्बकरुद्रो देवता, श्रीं बीजम्, ह्रीं शक्तिः, मम अभीष्ट सिद्धयर्थे जपे विनियोगः ।
ऋष्यादिन्यासः – ॐ
वसिष्ठऋषयेनमःशिरसि । अनुष्टुप्छंदसे नमो मुखे ॥ श्रींत्रय्बकरुद्रदेवतायै नमो हृदि। श्रीं बीजायनमो गृह्ये ॥ ह्रींशक्तये नमः पादयोः। इति ऋष्यादिन्यासः ।।
महामृत्युंजय मन्त्र जप विधि
Mahamrityunjay jap vidhi
वसिष्ठऋषयेनमः
अथकरन्यासः – ॐ ह्रौं ॐ जूं सः भूर्भुवः स्वः त्र्यम्बकं ॐ नमो भगवते रुद्रायशूलपाणये स्वाहा-अंगुष्ठाभ्यां नमः ॥
ॐ ह्रौं ऊं जूं सः भूर्भुवः स्वः यजामहे ॐ नमोभगवते रुद्राय अमृतमूर्तये मां जीवय तर्जनीभ्यां नमः ॥
ॐ ह्रौं ॐ जूं सः भूर्भुवः स्वः सुगन्धिं पुष्टिवर्द्धनम् ॐ नमो भगवते रुद्राय चन्द्र शिरसे जटिने स्वाहा-मध्यमाभ्यां वषट् ॥
ॐ ह्रौं ॐ जूं सः भूर्भवः स्वः उर्वारुकमिव बन्धनात् ॐ नमो भगवते रुद्राय त्रिपुरान्तकाय ह्रां ह्रीं अनामिकाभ्यां हुम् ।
ॐ ह्रौं ॐ जूं सः भूर्भुवः स्वः मृत्योर्मुक्षीय ॐ नमो भगवते रुद्राय त्रिलोचनायऋग्यजुः साम मन्त्राय कनिष्ठिकाभ्यां वौषट् ।
ॐ ह्रौं ॐ जूं सः भूर्भुवः स्वः मामृतात् ॐ नमो भगवते रुद्राय अग्नित्रयाय ज्वल ज्वल मां रक्ष-रक्ष अग्नित्रयायज्वल ज्वल मां रक्ष रक्ष अधीरास्त्राय करतलकर पृष्ठाभ्यां फट् ।
इति करन्यासः ॥
हृदयादिन्यासः – ॐ ह्रौं ॐ जूं सः ॐ भूर्भुवः स्वः त्र्यम्बक ॐ नमो भगवते रुद्राय शूलपाणये स्वाहा। हृदयाय नमः ।
ॐ ह्रौं ॐ जूं सः भूर्भुवः स्वः यजामहे ॐ नमो भगवते रुद्राय अमृतमूर्तये मां जीवाय। शिरसे स्वाहा ।।
ॐ ह्रौं ॐ जूं सः भूर्भुवः स्वः सुगन्धिं पुष्टि वर्धनम् ॐ नमो भगवते रुदाय चन्द्रशिरसे जटिने स्वाहा ।। शिखायै वषट् ॥
ॐ ह्रौं ॐ जूं सः भुर्भुवः स्वः उर्वारुकमिव बन्धनात् ॐ नमो भगवते रुद्राय त्रिपुरान्तकाय ह्रां ह्रां कवचाय हुं ॥
ॐ ह्रौं ॐ जूं सः भूर्भुवः स्वः मृर्योमुक्षीय ॐ नमो भगवते रुद्राय त्रिलोचनाय ऋग्यजुः साममन्त्राय नेत्रत्रयाय वौषट् ॥
ॐ ह्रौं ॐ जू सः भूर्भुवः स्वः मामृतात् ॐ नमो भगवते रुद्राय अग्नित्रयाय ज्वल ज्वल मां रक्ष-रक्ष अघोरास्त्राय फट् ।
(इति हृदयादिन्यासः)
अक्षरन्यासः – त्र्यं नमः दक्षिण चरणाग्रे। बं नमः। कं
नमः, यं नमः, जां नमः दक्षिण चरण सन्धि चतुष्केषु।
मं नमः वाम चरणाग्रे। हें नमः, सुं नम, नमः, गं नमः, धिं नमः, वाम चरण सन्धिचतुष्केषु।
पुं नमः गुह्ये। ष्टिं नमः, आधारे। वं नमः जठरे। द्ध नमः हृदये। नं नमः कण्ठे।
ॐ नमः दक्षिणकराग्रे। वां नमः। रूं नमः। कं नमः। मिं नमः दक्षिणकरसन्धि चतुष्केषु।
वं नमः वामकराग्रे। बं नमः, धं नमः नां नमः मूं नमः वामकरसन्धि चतुष्केषु। त्यों नमः वदने। मुं नमः, ओष्ठयोः। क्षीं नमः घ्राणयोः। यं नमः दृशोः ।
मां नमः श्रवणयोः । मूं नमः ध्रुवोः। तां नमः शिरसि ।
(इति अक्षरन्यासः)
अथ पदन्यासः – ॐ त्र्यम्बकं शिरसि । यजामहे ध्रुवोः । सुगन्धिं दृशोः । पुष्टिवर्धनं मुखे। उर्वारुकं कण्ठे। मिवं हृदये। बन्धनात् उदरे। मृत्योः गुह्ये। मुक्षीय ऊर्वोः। मां जाह्नवोः । अमृतात् पादयोः । (इतिपदन्यासः)
अथ ध्यानम्
चन्द्रोद्धासितमूर्धजं सुरपतिं पीयूषपात्रं वहद, हस्ताब्जेन दधत्सु दिव्य ममलं हास्यास्य पङ्केरुहम् ।सूर्येन्द्वाग्नि विलोचनं करतले पाशाऽक्षसूत्रांकुशां, भोजं बिभ्रतमक्षयं पशुपतिं मृत्युञ्जयं संस्मरे ॥ १ ॥
अर्थ – अपने दोनों हाथों में धारण किए दोनों कुम्भों से निकलते जल से अपने मस्तक का सिंचन करते हुए अपनी गोद के दोनों हाथों पर कलश लिए एक हाथ से स्फटिक माला, दूसरे हाथ में मृग, तीसरे हाथ में कमल धारण एवं मस्तक पर चन्द्र से अमृत बहते अपने शरीर का अमृत से सिंचन करते त्रिनेत्रधारी शिव गिरिजा सहित श्रीमृत्युञ्जय भगवान् की आराधना करता हूँ।
महामृत्युंजय मन्त्र जप विधि
इति ध्यात्वा, मानसोपचारैः सम्पूज्य। ध्यान कर मानसोपचार पूजन करे।
गन्धं – ॐ लं पृथिव्यात्मकं समर्पयामि ।
धूपं – ॐ हं आकाशात्मक धूपं समर्पयामि।
दीपं – ॐ रं तेजोरूपं दीपं दर्शयामि।
नैवेद्यं – ॐ वं अमृतात्मक नैवेद्यं समर्पयामि।
मन्त्रपुष्पांजलिः – ॐ सं सर्वात्मकं, मंत्रपुष्पांजलि समर्पयामि।
श्री महामृत्युञ्जय जप-मन्त्र
ॐह्रौं ॐ जूं सः भूर्भुवः स्वः त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्। उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ।
भूर्भुवः स्वरोम जूं सः ह्रौं ॐ ॥
एतद् यथासंख्यं जपित्वा पुनर्यास कृत्वा जपं भगवन्तमहामृत्युञ्जय देवतायै समर्पयेत् ॥
इस मन्त्र का यथा संख्या जप करे पुनः न्यास करे और जप भगवान्मृत्यञ्जय रुद्र देवता के दक्षिण हस्त में समर्पण करें।
प्रार्थना – गुह्यातिगुह्यगोप्ता त्वं गृहाणामत्कृतं जपम्। सिद्धिर्भवतु ये देव त्वत्प्रसादान्महेश्वरः ॥
क्षमाप्रार्थना – करचरण कृतं वाक्कायजं कर्मजं वा श्रवण नयनजं वा मानसं वाऽपराधम्। विहितविहितं वा सर्व मेतत् क्षमस्व। जय जय करुणाब्धे ! श्रीमहादेव ! शम्भो !
अनेन श्री महामृत्युञ्जय जपाख्येन कर्मणा भगवान् श्री महामृत्युञ्जय साम्बसदाशिवः प्रीयतां नमम (से जल छोड़ें)।
अनेन जप सांगता सिध्यर्थ यथा कामनाद्रव्येण महामृत्युंजय मंत्रेण जपदशांश हवनं, तद्दशांश तर्पणं, तद्दशांश मार्जनं, तद्दशांश ब्राह्मण भोजनं च करिष्ये।
महामृत्युंजय मन्त्र जप विधि